A 392-9 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/9
Title: Raghuvaṃśa
Dimensions: 26.8 x 9.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:


Reel No. A 392-9 Inventory No. 43844

Title Raghuvaṃśakāvyam

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.8 x 9.1 cm

Folios 9

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso under the abbreviation raghu. and rāma

Place of Deposit NAK

Accession No. 1/1461

Manuscript Features

Available sarga 1-2 incomplete

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vāgarthāvivasaṃpṛktau vāgarthapratipattaye ||

jagataḥ pitarau vaṃde pārvatī parameśvarau || 1 ||

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |

titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ || 2 ||

maṃdaḥ kaviyaśaḥ prārthī gamiṣyām yupahāsyatāṃ |

prāṃśugamyephalelobhād udvāhur iva vāmanaḥ || 3 || (fol. 1v1–3)

«Sub: Colophon:»

|| iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau vaśiṣṭhāśramagamano (!) nāma prathamaḥ sargaḥ || || (fol. 6v4–5)

End

satvaṃ nivarttasva vihāyalajjāṃ gurau bhavān darśita śiṣyabhaktiḥ ||

śaratreṇa rakṣyaṃ yad aśakya rakṣyaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti || 40 ||

iti pragalbhaṃ puruṣādhirājo mṛgādhirājasya vaco niśamya |

pratyāhatāstro giriśaprabhāvād ātmanyavajñāṃ śithīlī cakāra || 41 ||

pratyavravīccainamiṣu prayoge tat pūrvasaṃjñe vitathaprayatnaḥ ||

jaḍīkṛtastryaṃbala vīkṣitena vajraṃ mumukṣann iva vjrapāṇiḥ || 42 || (exp. 10 (fol. 9v1–5)

Colophon

Microfilm Details

Reel No. A 392/9

Date of Filming 14-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 20-10-2003

Bibliography