A 392-9 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/9
Title: Raghuvaṃśa
Dimensions: 26.8 x 9.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:
Reel No. A 392-9 Inventory No. 43844
Title Raghuvaṃśakāvyam
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 26.8 x 9.1 cm
Folios 9
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso under the abbreviation raghu. and rāma
Place of Deposit NAK
Accession No. 1/1461
Manuscript Features
Available sarga 1-2 incomplete
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vāgarthāvivasaṃpṛktau vāgarthapratipattaye ||
jagataḥ pitarau vaṃde pārvatī parameśvarau || 1 ||
kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ || 2 ||
maṃdaḥ kaviyaśaḥ prārthī gamiṣyām yupahāsyatāṃ |
prāṃśugamyephalelobhād udvāhur iva vāmanaḥ || 3 || (fol. 1v1–3)
«Sub: Colophon:»
|| iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau vaśiṣṭhāśramagamano (!) nāma prathamaḥ sargaḥ || || (fol. 6v4–5)
End
satvaṃ nivarttasva vihāyalajjāṃ gurau bhavān darśita śiṣyabhaktiḥ ||
śaratreṇa rakṣyaṃ yad aśakya rakṣyaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti || 40 ||
iti pragalbhaṃ puruṣādhirājo mṛgādhirājasya vaco niśamya |
pratyāhatāstro giriśaprabhāvād ātmanyavajñāṃ śithīlī cakāra || 41 ||
pratyavravīccainamiṣu prayoge tat pūrvasaṃjñe vitathaprayatnaḥ ||
jaḍīkṛtastryaṃbala vīkṣitena vajraṃ mumukṣann iva vjrapāṇiḥ || 42 || (exp. 10 (fol. 9v1–5)
Colophon
Microfilm Details
Reel No. A 392/9
Date of Filming 14-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 20-10-2003
Bibliography